7.16 chathurvidhA bhajanthE mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 15 SlOkam – Original chathurvidhA bhajanthE mAm janA: sukruthinO’rjuna | ArthO jigyAsur arthArthI gyAnI cha bharatharshabha || word-by-word meaning bharatha rushabha arjuna – Oh arjuna who is best among the descendants of bharatha! Artha: – one who is in … Read more

7.16 catur-vidhā bhajante māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 15 Simple catur-vidhā bhajante māṁ janāḥ su-kṛtino ’rjuna ārto jijñāsur arthārthī jñānī ca bharatarṣabha ‘Four classes of men, of good deeds, O Arjuna, Lion of the Bharata-race!, worship Me: (1) the fortune-wrecked, (3) the soul-seeker, (2) the fortune-seeker, and … Read more

7.15 na mAm dhushkruthinO mUdA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 14 SlOkam – Original na mAm dhushkruthinO mUdA: prapadhyanthE narAdhamA: | mAyayA’pahruthagyAnA: Asuram bhAvam ASrithA: || word-by-word meaning mUdA: – fools narAdhamA: – lowest among men mAyayA apahrutha gyAnA: – those with knowledge which has been destroyed by mAyA … Read more

7.15 na māṁ duṣkṛtino mūḍhāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 14 Simple na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛta-jñānā āsuraṁ bhāvam āśritāḥ ‘Men of evil deeds, the ignorant, ignoble men, divorced of understanding by māyā, and men of demoniac nature, do not resort to Me.[1. See Lecture XVI for … Read more

7.14 mAm Eva yE prapadhyanthE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 13.5 SlOkam – Original mAm Eva yE prapadhyanthE mAyAm EthAm tharanthi thE || word-by-word meaning yE – those mAm Eva – me only prapadhyanthE – surrender unto thE – they EthAm mAyAm – this material nature/realm tharanthi – cross … Read more

7.14 mām eva ye prapadyante (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 13.5 Simple mām eva ye prapadyante māyām etāṁ taranti te ‘Those alone who resort to Me as their Refuge overcross this māyā.’ Those, who resign themselves to Me alone as their Refuge and Protection, —Me, the Firm-Willed, —Me, the … Read more

7.13.5 dhaivI hyEshA guNamayI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 13 SlOkam – Original dhaivI hyEshA guNamayI mama mAyA dhurathyayA | word-by-word meaning mama – mine EshA – this guNamayI – filled with three qualities mAyA – material nature/realm dhaivI – since created by me who is the dhEva … Read more

7.13.5 daivī hy eṣā guṇa-mayī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 13 Simple daivī hy eṣā guṇa-mayī mama māyā duratyayā ‘Verily is this, My divine guṇa-imbued māyā, hard to surmount.’ Inasmuch as this my māyā, —permeate with the characteristics of satva, rajas, and tamas,— is daivi or created by Me, … Read more

7.13 thribhir guNamayair bhAvair

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 12 SlOkam – Original thribhir guNamayair bhAvair Ebhi: sarvam idham jagath | mOhitham nAbhijAnAthi mAm Ebhya: param avyayam || word-by-word meaning sarvam idham jagath – all jIvAthmAs in this world Ebhi: thribhi: guNamayai: bhAvai: – by the objects which … Read more

7.13 tribhir guṇa-mayair bhāvair (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 12 Simple tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti mām ebhyaḥ param avyayam ‘Beguiled is the world by things possessed of these three qualities. That I am the Exhaustless, Superior to these, it knoweth not.’ All this … Read more