9.3 aSradhdhadhAnA: purushA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 2 SlOkam – Original aSradhdhadhAnA: purushA dharmasyAsya paranthapa | aprApya mAm nivarthanthE mruthyusamsAravarthmani || word-by-word meaning paranthapa – Oh tormentor of enemies! asya dharmasya aSradhdhadhAnA: purushA – those who are faithless in this process of bhakthi yOga mAm – … Read more

9.3 aśraddadhānāḥ puruṣā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 2 Simple aśraddadhānāḥ puruṣā dharmasyāsya paran-tapa aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani ‘People, heedless of this Dharma, Parantapa[1. Epithetic for Arjuna, signifying ‘the foe-harasser’.]! fail to reach Me, and revolve back into the mortal course of Samsāra.'[2. Lit: that which ‘runs … Read more

9.2 rAjavidhyA rAjaguhyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 1 SlOkam – Original rAjavidhyA rAjaguhyam pavithram idham uththamam | prathyakshAvagamam dharmyam susukham karthum avyayam || word-by-word meaning idham – this bhakthi yOga rAja vidhyA – best among vidhyA (knowledge/path) rAja guhyam – best among secrets uththamam pavithram – … Read more

9.2 rāja-vidyā rāja-guhyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 1 Simple rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam ‘Sovereign knowledge is this, and sovereign mystery —sanctifying and best; conducive to realization; inseparable from Dharma; most agreeable to practise; and unfailing.’ Rāja-vidyā=Kingly knowledge, or knowledge most … Read more

9.1 idham thu thE guhyathamam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 SlOkam – Original SrI bhagavAn uvAcha idham thu thE guhyathamam pravakshyAmyanasUyavE | gyAnam vigyAnasahitham yath gyAthvA mOkshyasE’SubhAth || word-by-word meaning yath gyAthvA – knowing which aSubhAth mOkshyasE – relieved from all puNya/pApa (virtues/vices) (which stop you from attaining me) idham guhya thamam gyAnam … Read more

9.1 idaṁ tu te guhya-tamaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 Simple śrī-bhagavān uvāca idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt Śrī Bhagavān continued:— ‘This, the highest mystery of jñāna coupled with vijñāna, I shall declare to thee, —the artless,— knowing which thou shalt, from all that is impure, … Read more

Chapter 9 – rAjavidhya rAjaguhya yOga or The Book of Kingly Wisdom and Kingly Mystery

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original Chapter 8 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE NINTH LECTURE NAMED, RĀJA-VIDYA-RĀJA-GUHYA-YOGA OR THE BOOK OF KINGLY WISDOM AND KINGLY MYSTERY. Verse 1 | Poster | English lecture | thamizh lecture Verse 2 … Read more

Chapter 9 – Rāja-Vidya Rāja-Guhya Yoga or The Book of Kingly Wisdom and Kingly Mystery (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 8 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE NINTH LECTURE NAMED, RĀJA-VIDYA-RĀJA-GUHYA-YOGA OR THE BOOK OF KINGLY WISDOM AND KINGLY MYSTERY. Verse 1 Verse 2 Verse 3 Verse 4 Verse 5 … Read more

8.28 vEdhEshu yagyEshu thapa:su chaiva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 27 SlOkam – Original vEdhEshu yagyEshu thapassu chaiva dhAnEshu yath puNyapalam pradhishtam | athyEthi thath sarvam idham vidhithvA yOgI param sthAnam upaithi chAdhyam || word-by-word meaning vEdhEshu – to recite vEdhas yagyEshu – yagyas (sacrifices) thapassu cha – and … Read more

8.28 vedeṣu yajñeṣu tapaḥsu caiva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 27 Simple vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yat puṇya-phalaṁ pradiṣṭam atyeti tat sarvam idaṁ viditvā yogī paraṁ sthānam upaiti cādyam ‘Whatever fruit is declared for Vedas, Sacrifices, Austerities and Gifts, the yogi transcends all by knowing this; and reaches … Read more