8.2 adhiyagya: katham kO’thra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 1 SlOkam – Original adhiyagya: katham kO’thra dhEhE’smin madhusUdhana | prayANakAlE cha katham gyEyO’si niyathAthmabhi: || word-by-word meaning madhusUdhana – Oh one who killed the demon madhu! athra asmin dhEhE – In indhra et al who are well known … Read more

8.2 adhiyajñaḥ kathaṁ ko ’tra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 1 Simple adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana prayāṇa-kāle ca kathaṁ jñeyo ’si niyatātmabhiḥ ‘Who, Madhusūdana!, and how, is the Adhiyajña in this body ; and how art Thou known by the mind-fixt (bhaktas) at their departing time?’ … Read more

8.1 kim thadh brahma kim adhyAthmam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 Introduction SlOkam – Original arjuna uvAcha kim thadh brahma kim adhyAthmam kim karma purushOththama | adhibhUtham cha kim prOktham adhidhaivam kim uchyathE || word-by-word meaning arjuna uvAcha – arjuna said purushOththama – Oh purushOththama! thath brahma kim – What is … Read more

8.1 kiṁ tad brahma kim adhyātmaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 Proem Simple arjuna uvāca kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama adhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate Queries Arjuna:— ‘O Purushottama!, What is Tad-Brahma? What is Adhyātma? What is Karma? What again is that which was called Adhibhūta; … Read more