8.3 aksharam brahma paramam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 2 SlOkam – Original SrI bhagavAn uvAcha aksharam brahma paramam svabhAvO’dhyAthmam uchyathE | bhUthabhAvOdhbhavakarO visarga: karmasamgyitha: || word-by-word meaning SrI bhagavAn uvAcha – Shri Krishna said brahma – “brahma” is paramam aksharam – the AthmA which is relieved from … Read more

8.3 akṣaraṁ brahma paramaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 2 Simple śrī-bhagavān uvāca akṣaraṁ brahma paramaṁ svabhāvo ’dhyātmam ucyate bhūta-bhāvodbhava-karo visargaḥ karma-saṁjñitaḥ The blest Bhagavān responded thus:- ‘The superior, imperishable (akshara=ātmā), is Brahma; nature (svabhāva) is called Adhyātma; and that act of emission by which beings are brought … Read more

8.4 adhibhUtham ksharO bhAva:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 3 SlOkam – Original adhibhUtham ksharO bhAva: purushaS chAdhidhaivatham | adhiyagyO’ham evAthra dhEhE dhEhabhruthAm vara || word-by-word meaning dhEhabruthAm vara – Oh best among those who have a body! adhibhUtham – adhibhUtham (which is to be known for aiSwaryArthi … Read more

8.4 adhibhūtaṁ kṣaro bhāvaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 3 Simple adhibhūtaṁ kṣaro bhāvaḥ puruṣaś cādhidaivatam adhiyajño ’ham evātra dehe deha-bhṛtāṁ vara ‘Adhibhūtam is that which is of the nature of the perishable; and Adhidaivatam is Purusha (the enjoyer); and Adhiyajña in this body, is Myself. O Best … Read more