8.6 yam yam vA’pi smaran bhAvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 5 SlOkam – Original yam yam vA’pi smaran bhAvam thyajathyanthE kaLEbaram | tham tham Evaithi kaunthEya sadhA thadhbhAvabhAvitha: || word-by-word meaning kaunthEya – Oh arjuna! anthE – in the last moments yam yam vApi bhAvam smaran kaLEbaram thyajathi – … Read more

8.6 yaṁ yaṁ vāpi smaran bhāvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 5 Simple yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ ‘With whatever idea, occupying his thought,, one leaves the body, at time of death, that he becomes, Kaunteya!, as a result of his … Read more

8.5 anthakAlE cha mAm Eva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 4 SlOkam – Original anthakAlE cha mAm Eva smaran mukthvA kaLEbaram | ya: prayAthi sa madhbhAvam yAthi nAsthyathra samSaya: || word-by-word meaning antha kAlE cha – even during the last moments (while attaining the desired results) ya; – whosoever … Read more

8.5 anta-kāle ca mām eva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 4 Simple anta-kāle ca mām eva smaran muktvā kalevaram yaḥ prayāti sa mad-bhāvaṁ yāti nāsty atra saṁśayaḥ ‘Whoso, at the hour of death, meditating on Me alone, casts off his mortal coil, attains unto My state. No doubt is … Read more