8.15 mAm upEthya punar janma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 14 SlOkam – Original mAm upEthya punar janma dhu:khAlayam aSASvatham | nApnuvanthi mahAthmAna: samsiddhim paramAm gathA: || word-by-word meaning paramAm samsidhdhim gathA: – those who attained me, the ultimate goal mahAthmAna: – gyAnis, who are great souls mAm – … Read more

8.15 mām upetya punar janma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 14 Simple mām upetya punar janma duḥkhālayam aśāśvatam nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ ‘By attaining Me, the noble souls, who have reached supreme perfection, shall not go back to re-birth —the home of woe,— and transient.’ Those who have … Read more

8.14 ananyachEthA: sathatham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 12-13 SlOkam – Original ananyachEthA: sathatham yo mAm smarathi nithyaSa: | thasyAham sulabha: pArtha nithyayukthasya yOgina: || word-by-word meaning pArtha – Oh son of kunthI! nithyaSa: – from the time the upAsanam (worship) starts sathatham – at all times … Read more

8.14 ananya-cetāḥ satataṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 12-13 Simple ananya-cetāḥ satataṁ yo māṁ smarati nityaśaḥ tasyāhaṁ su-labhaḥ pārtha nitya-yuktasya yoginaḥ ‘Whoso, with undivided mind, and constantly, ever ponders on Myself, to such a Yogi, Pārtha! ambitious of eternal union (with Me,) I am easy[1. Sulabhaḥ=I am … Read more