9.1 idham thu thE guhyathamam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 SlOkam – Original SrI bhagavAn uvAcha idham thu thE guhyathamam pravakshyAmyanasUyavE | gyAnam vigyAnasahitham yath gyAthvA mOkshyasE’SubhAth || word-by-word meaning SrI bhagavAn uvAcha – Sri bhagavAn said yath gyAthvA – knowing which aSubhAth mOkshyasE – relieved from all puNya/pApa (virtues/vices) (which stop you … Read more

9.1 idaṁ tu te guhya-tamaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 Simple śrī-bhagavān uvāca idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt Śrī Bhagavān continued:— ‘This, the highest mystery of jñāna coupled with vijñāna, I shall declare to thee, —the artless,— knowing which thou shalt, from all that is impure, … Read more

Chapter 9 – rAjavidhya rAjaguhya yOga or The Book of Kingly Wisdom and Kingly Mystery

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original Chapter 8 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE NINTH LECTURE NAMED, RĀJA-VIDYA-RĀJA-GUHYA-YOGA OR THE BOOK OF KINGLY WISDOM AND KINGLY MYSTERY. Verse 1 | Poster | English lecture | thamizh lecture Verse 2 … Read more

Chapter 9 – Rāja-Vidya Rāja-Guhya Yoga or The Book of Kingly Wisdom and Kingly Mystery (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 8 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE NINTH LECTURE NAMED, RĀJA-VIDYA-RĀJA-GUHYA-YOGA OR THE BOOK OF KINGLY WISDOM AND KINGLY MYSTERY. Verse 1 Verse 2 Verse 3 Verse 4 Verse 5 … Read more