9.3 aSradhdhadhAnA: purushA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 2 SlOkam – Original aSradhdhadhAnA: purushA dharmasyAsya paranthapa | aprApya mAm nivarthanthE mruthyusamsAravarthmani || word-by-word meaning paranthapa – Oh tormentor of enemies! asya dharmasya aSradhdhadhAnA: purushA – those who are faithless in this process of bhakthi yOga mAm – … Read more

9.3 aśraddadhānāḥ puruṣā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 2 Simple aśraddadhānāḥ puruṣā dharmasyāsya paran-tapa aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani ‘People, heedless of this Dharma, Parantapa[1. Epithetic for Arjuna, signifying ‘the foe-harasser’.]! fail to reach Me, and revolve back into the mortal course of Samsāra.'[2. Lit: that which ‘runs … Read more

9.2 rAjavidhyA rAjaguhyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 1 SlOkam – Original rAjavidhyA rAjaguhyam pavithram idham uththamam | prathyakshAvagamam dharmyam susukham karthum avyayam || word-by-word meaning idham – this bhakthi yOga rAja vidhyA – best among vidhyA (knowledge/path) rAja guhyam – best among secrets uththamam pavithram – … Read more

9.2 rāja-vidyā rāja-guhyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 1 Simple rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam ‘Sovereign knowledge is this, and sovereign mystery —sanctifying and best; conducive to realization; inseparable from Dharma; most agreeable to practise; and unfailing.’ Rāja-vidyā=Kingly knowledge, or knowledge most … Read more