9.28 SubhASubhapalair Evam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 27 SlOkam – Original SubhASubhapalair Evam mOkshyasE karmabandhanai: | sanyAsayOgayukthAthmA vimukthO mAm upaishyasi || word-by-word meaning Evam – In this manner sanyAsa yOga yukthAthmA – by engaging in karma with a heart that is having sanyAsa yOga (of dedicating … Read more

9.28 śubhāśubha-phalair evaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 27 Simple śubhāśubha-phalair evaṁ mokṣyase karma-bandhanaiḥ sannyāsa-yoga-yuktātmā vimukto mām upaiṣyasi ‘Thus shalt thou be rescued from the bonds of karma consisting of good and evil fruits. With mind co-ordinated to this resigned contemplation (sanyāsa yoga), the liberated thou, shalt … Read more

9.27 yath karOshi yadhaSnAsi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 26 SlOkam – Original yath karOshi yadhaSnAsi yajjuhOshi dhadhAsi yath | yath thapasyasi kaunthEya thath kurushva madharpaNam || word-by-word meaning kaunthEya – Oh son of kunthI! yath karOshi – whatever worldly activities you engage in (for your livelihood) yath … Read more

9.27 yat karoṣi yad aśnāsi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 26 Simple yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam ‘Whatsoever thou dost do, dost eat, dost oblate, dost give, dost do of tapas, Kaunteya!, do thou that, as dedication (to Me).’ Whatsoever … Read more

9.26 pathram pushpam palam thOyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 25 SlOkam – Original pathram pushpam palam thOyam yO mE bhakthyA prayachchathi | thadhaham bhakthyupahrutham aSnAmi prayathAthmana: || word-by-word meaning ya: – he who pathram – leaf pushpam – flower palam – fruit thOyam – water mE – to … Read more

9.26 patraṁ puṣpaṁ phalaṁ toyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 25 Simple patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati tad ahaṁ bhakty-upahṛtam aśnāmi prayatātmanaḥ ‘Whoso, in love, proffers Me a leaf, a flower, a fruit, water; —what is so lovingly dedicated in purity of heart,— I do enjoy.’ … Read more

9.25 yAnthi dhEvavrathA dhEvAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 24 SlOkam – Original yAnthi dhEvavrathA dhEvAn pithrUn yAnthi pithruvrathA: | bhUthAni yAnthi bhUthEjyA yAnthi madhyAjinO’pi mAm || word-by-word meaning dhEvavrathA – those who have vowed “we will perform yagya towards dhEvas (celestial beings such as indhra et al)” … Read more

9.25 yānti deva-vratā devān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 24 Simple yānti deva-vratā devān pitṝn yānti pitṛ-vratāḥ bhūtāni yānti bhūtejyā yānti mad-yājino ’pi mām ‘To the Devas[1. Celestial beings.] go the devotees of the Devas[2. Celestial beings.]; to the Pitṛis[3. The Manes or the Lords of ancestors next … Read more

9.24 aham hi sarvayagyAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 23 SlOkam – Original aham hi sarvayagyAnAm bhokthA cha prabhur Eva cha | na thu mAm abhijAnanthi thathvEnAthaS chyavanthi thE || word-by-word meaning aham Eva hi – Exclusively, I am sarva yagyAnAm – for all yagyas (sacrifices) bhOkthA cha … Read more

9.24 ahaṁ hi sarva-yajñānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 23 Simple ahaṁ hi sarva-yajñānāṁ bhoktā ca prabhur eva ca na tu mām abhijānanti tattvenātaś cyavanti te ‘Verily am I the Enjoyer of all sacrifices, and the sole Lord. But they know Me not rightfully. Hence do they fall.’ … Read more