9.6 yathAkASasthithO nithyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 5 SlOkam – Original yathAkASasthithO nithyam vAyu: sarvathragO mahAn | thathA sarvANi bhUthAni mathsthAnIthyupadhAraya || word-by-word meaning sarvathraga: – pervading everywhere mahAn – being mighty nithya AkASasthitha: – always suspended in ether (which does not support anything) vAyu: – … Read more

9.6 yathākāśa-sthito nityaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 5 Simple yathākāśa-sthito nityaṁ vāyuḥ sarvatra-go mahān tathā sarvāṇi bhūtāni mat-sthānīty upadhāraya ‘Know, that like unto the mighty air, suspended in space and moving everywhere, all things are supported in Me.’ ‘As in the supportless space, the mighty air … Read more