9.14 sathatham kIrthayanthO mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 13 SlOkam – Original sathatham kIrthayanthO mAm yathanthaS cha drudavrathA: | namasyanthaS cha mAm bhakthyA nithyayukthA upAsathE || word-by-word meaning mAm – me bhakthyA – with devotion sathatham – always kIrthayantha: – being engaged in singing dhruda vratha: – … Read more

9.14 satataṁ kīrtayanto māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 13 Simple satataṁ kīrtayanto māṁ yatantaś ca dṛḍha-vratāḥ namasyantaś ca māṁ bhaktyā nitya-yuktā upāsate ‘By ever chanting hymns of Me, in firm resolve engaged in My services, falling prostrate before Me in rapt love, the hopers of eternal union … Read more

9.13 mahAthmAnas thu mAm pArtha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 12 SlOkam – Original mahAthmAnas thu mAm pArtha dhaivIm prakruthim ASrithA: | bhajanthyananyamanasO gyAthvA bhUthAdhim avyayam || word-by-word meaning pArtha – Oh son of kunthI! dhaivIm prakruthim ASrithA: – those who acquired divine nature mahAthmana: thu – but gyAnis, … Read more

9.13 mahātmānas tu māṁ pārtha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 12 Simple mahātmānas tu māṁ pārtha daivīṁ prakṛtim āśritāḥ bhajanty ananya-manaso jñātvā bhūtādim avyayam ‘But the great-souled, Pārtha!, wedded to divine nature, ken Me the Origin of things, and the Inexhaustible, and worship Me with rapt minds.'[1. Read Śānḍilya: … Read more