10.15 svayam evAthmanAthmAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 14 SlOkam – Original svayam evAthmanAthmAnam vEththa thvam purushOththama | bhUthabhAvana bhUthESa dhEvadhEva jagathpathE || word-by-word meaning purushOththama! – Oh purushOththama (supreme lord who is best among men)! bhutha bhAvana! – Oh the creator of all creatures! bhUthESa! – … Read more

10.15 svayam evātmanātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 14 Simple svayam evātmanātmānaṁ vettha tvaṁ puruṣottama bhūta-bhāvana bhūteśa deva-deva jagat-pate ‘O Purushottama! Source of beings! Lord of beings! God of gods ! King of the Universe! by Thyself (alone) knowest Thou Thee Thyself.’ O, Purushottama! Thy nature, Thou … Read more

10.14 sarvam Ethadh rutham manyE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 13 SlOkam – Original sarvamEthadhrutham manyE yan mAm vadhasi kESava | na hi thE bhagavan vyakthim vidhur dhEvA na dhAnavA: || word-by-word meaning kESava – Oh kESava! mAm – to me yath vadhasi – explaining about your wealth and … Read more

10.14 sarvam etad ṛtaṁ manye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 13 Simple sarvam etad ṛtaṁ manye yan māṁ vadasi keśava na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ ‘All that thou tellest Me, Keśava! I take to be true, for neither the Devas nor the Dānavas, Lord! understand … Read more