10.18 vistharENAthmanO yOgam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 17 SlOkam – Original vistharENAthmanO yOgam vibhUthim cha janArdhana | bhUya: kathaya thrupthir hi SruNvathO nAsthi mE’mrutham || word-by-word meaning janArdhana – Oh janArdhana (destroyer of enemies)! Athmana: – your yOgam – being together with auspicious qualities vibhUthim cha … Read more

10.18 vistareṇātmano yogaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 17 Simple vistareṇātmano yogaṁ vibhūtiṁ ca janārdana bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me ’mṛtam ‘Recount again in detail, Janārdana! Thy yoga and Thy vibhūti. To Me, the listener to Thy nectar (of words), there is indeed never enough … Read more

10.17 katham vidhyAm aham yogI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 16 SlOkam – Original katham vidhyAm aham yogI thvAm sadhA parichinthayan | kEshu kEshu cha bhAvEshu chinthyO’si bhagavan mayA || word-by-word meaning bhagavan – Oh lord who is the ocean of auspicious qualities! yOgI aham – I who am … Read more

10.17 kathaṁ vidyām ahaṁ yogiṁs (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 16 Simple kathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan keṣu keṣu ca bhāveṣu cintyo ’si bhagavan mayā ‘How can I, Thy votary, know Thee, by constantly meditating on Thee? In what ways, O Lord! art Thou, by me, to … Read more

10.16 vakthum arhasyaSEshENa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 15 SlOkam – Original vakthum arhasyaSEshENa dhivyA hyAthmavibhUthaya: | yAbhir vibhUthibhir lOkAn imAms thvam vyApya thishtasi || word-by-word meaning yAbhi: vibhUthi: – with those glories imAn lOkAn – these worlds thvam – you vyApya thishtasi – shining by pervading … Read more

10.16 vaktum arhasy aśeṣeṇa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 15 Simple vaktum arhasy aśeṣeṇa divyā hy ātma-vibhūtayaḥ yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣṭhasi ‘Thou alone art fit to tell Thy own glories, —glories wherewith Thou abidest by filling all those worlds.’ Whatever glories (or wondrous works) there … Read more

10.15 svayam evAthmanAthmAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 14 SlOkam – Original svayam evAthmanAthmAnam vEththa thvam purushOththama | bhUthabhAvana bhUthESa dhEvadhEva jagathpathE || word-by-word meaning purushOththama! – Oh purushOththama (supreme lord who is best among men)! bhutha bhAvana! – Oh the creator of all creatures! bhUthESa! – … Read more

10.15 svayam evātmanātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 14 Simple svayam evātmanātmānaṁ vettha tvaṁ puruṣottama bhūta-bhāvana bhūteśa deva-deva jagat-pate ‘O Purushottama! Source of beings! Lord of beings! God of gods ! King of the Universe! by Thyself (alone) knowest Thou Thee Thyself.’ O, Purushottama! Thy nature, Thou … Read more

10.14 sarvam Ethadh rutham manyE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 13 SlOkam – Original sarvamEthadhrutham manyE yan mAm vadhasi kESava | na hi thE bhagavan vyakthim vidhur dhEvA na dhAnavA: || word-by-word meaning kESava – Oh kESava! mAm – to me yath vadhasi – explaining about your wealth and … Read more

10.14 sarvam etad ṛtaṁ manye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 13 Simple sarvam etad ṛtaṁ manye yan māṁ vadasi keśava na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ ‘All that thou tellest Me, Keśava! I take to be true, for neither the Devas nor the Dānavas, Lord! understand … Read more