10.13 Ahus thvAm rishaya: sarvE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 12 SlOkam – Original Ahus thvAm rishaya: sarvE dhEvarshir nAradhas thathA | asithO dhEvalO vyAsa: svayam chaiva bravIshi mE || word-by-word meaning sarvE rishaya – all sages thathA – in that manner dhEvarshi nAradha: – nAradha who is celestial … Read more

10.13 āhus tvām ṛṣayaḥ sarve (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 12 Simple āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā asito devalo vyāsaḥ svayaṁ caiva bravīṣi me ‘So do declare Thee, all the Rishis, and Devarshi Nārada, Asita, Devala, Vyāsa (etc). Thyself hast (so) declared to Me.’ All the Rishis, … Read more

10.12 purusham SASvatham dhivyam – part 2

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 12 part 1 SlOkam – Original purusham SASvatham dhivyam AdhidhEvam ajam vibhum || word-by-word meaning SASvatham dhivyam purusham – the eternally existing divine spirit Adhi dhEvam – the primordial lord ajam – one who does not take birth (as … Read more

10.12 puruṣaṁ śāśvataṁ divyam – part 2 – (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 12 part 1 Simple puruṣaṁ śāśvataṁ divyam ādi-devam ajaṁ vibhum ‘The Spirit (Purusha), the Constant, the Divine, the First Lord, the Birthless, the Omnipresent.’ >> Chapter 10 verse 13 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam (scriptures) – … Read more

10.12 param brahma param dhAma – part 1

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 11 SlOkam – Original arjuna uvAcha param brahma param dhAma pavithram paramam bhavAn | word-by-word meaning param brahma – as param brahma (the supreme brahman) param dhAma – as param jyOthi (the supreme light) paramam pavithram – known as … Read more

10.12 paraṁ brahma paraṁ dhāma – part 1 (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 11 Simple arjuna uvāca paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān ‘Thou art the Supreme-Great, the Supernal Light, the Superbly Holy (Paramam-Pavitram).’ Thou art He Whom the Śrutis proclaim as Param-brahma, Param-dhāma, and Paramam-Pavitram. Parambrahma or Supreme-Great is He … Read more

10.11 thEshAm EvAnukampArtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 10 SlOkam – Original thEshAm EvAnukampArtham aham agyAnajam thama: | nASayAmyAthmabhAvasthO gyAnadhIpEna bhAsvathA || word-by-word meaning thEshAm – In those selfless bhakthi yOga nishtars (those who are engaged in bhakthi yOgam) anukampArtham Eva – due to my mercy only … Read more

10.11 teṣām evānukampārtham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 10 Simple teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā ‘Solely, out of tender grace for them, Partha!, do I destroy their ignorance-born darkness, by the resplendent light of wisdom, filling the course of their thoughts.’ Out of … Read more

10.10 thEshAm sathathayukthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 9 SlOkam – Original thEshAm sathathayukthAnAm bhajathAm prIthipUrvakam | dhadhAmi budhdhiyOgam tham yEna mAm upayAnthi thE || word-by-word meaning saththa yukthAnAm – desiring to be together always (with me) bhajathAm – those who are engaged in (selfless) bhakthi towards … Read more

10.10 teṣāṁ satata-yuktānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 9 Simple teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam dadāmi buddhi-yogaṁ taṁ yena mām upayānti te ‘Them, ever athirst for union, I, in love, endow with that illuminated understanding by which they may pass to Me.'[1. Vide Śrī Bhāshya, P. 562 (Telugu … Read more