10.9 machchiththA madhgathaprANA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 8 SlOkam – Original machchiththA madhgathaprANA bOdhayantha: parasparam | kathayanthaS cha mAm nithyam thushyanthi cha ramanthi cha || word-by-word meaning machchiththA – having their mind fixed on me madhgathaprANA – having their life centered in me parasparam bhOdhayantha: – … Read more

10.9 mac-cittā mad-gata-prāṇā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 8 Simple mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam kathayantaś ca māṁ nityaṁ tuṣyanti ca ramanti ca ‘Thoughts rivetted on Me, and life nestled in Me, do they (bhaktas) ever enlighten and entertain each other about Me. They are content and they … Read more

10.8 aham sarvasya prabhavO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 7 SlOkam – Original aham sarvasya prabhavO maththa: sarvam pravarthathE | ithi mathvA bhajanthE mAm budhA bhAvasamanvithA: || word-by-word meaning aham – I am sarvasya – for the whole world prabhava: – origin maththa – from me only sarvam … Read more

10.8 ahaṁ sarvasya prabhavo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 7 Simple ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate iti matvā bhajante māṁ budhā bhāva-samanvitāḥ ‘I am the Origin of all; from Me operates everything. So do the wise comprehend Me, and with thoughts imbued with devotion, worship Me.’ I … Read more

10.7 EthAm vibhUthim yOgam cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 6 SlOkam – Original EthAm vibhUthim yOgam cha mama yO vEththi thathvatha: | sO’vika(mpE)mpyEna yOgEna yujyathE nAthra samSaya: || word-by-word meaning EthAm vibhUthim mama – this wealth of mine (i.e., having everything under my control) mama yOgam cha – … Read more

10.7 etāṁ vibhūtiṁ yogaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 6 Simple etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ so ’vikampayena yogena yujyate nātra saṁśayaḥ ‘Whoso comprehends the truths of My vibhūti and yoga, will be linked in steady (bhakti—)yoga. No doubt is there about this.’ Vibhūti =aiśvarya= … Read more

10.6 maharṣayaḥ sapta pūrve (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 5 Simple maharṣayaḥ sapta pūrve catvāro manavas tathā mad-bhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ ‘In the past, the Maharshis Seven[1. Sub: Up: I. ‘Sa mānasān sapta-putrān asṛijat’], and the Manus Four, were the mind-born those from whom sprang … Read more

10.6 maharshaya: saptha pUrvE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 5 SlOkam – Original maharshaya: saptha pUrvE chathvArO manavas thathA | madhbhAvA mAnasA jAthA yEshAm lOka imA: prajA: || word-by-word meaning pUrvE – from the first manvanthra (reign of a manu) mAnasA – created by the mind (of brahmA) … Read more

10.5 ahimsA samathA thushtis

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 4 SlOkam – Original ahimsA samathA thushtis thapO dhAnam yaSO’yaSa: | bhavanthi bhAvA bhUthAnAm maththa Eva pruthagvidhA: || word-by-word meaning ahimsA – not being the cause for others’ sorrow samathA – with balanced mind (in the matters of income/expenses … Read more

10.5 ahiṁsā samatā tuṣṭis (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 4 Simple ahiṁsā samatā tuṣṭis tapo dānaṁ yaśo ’yaśaḥ bhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ ‘Harmlessness and Equanimity; Amiability, Austerity and Beneficence, Fame and Notoriety: all these diversities proceed from Myself.’ The varied humours or temperaments or dispositions of … Read more