10.4 budhdhir gyAnam asammOha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 3 SlOkam – Original budhdhir gyAnam asammOha: kshamA sathyam dhama: Sama: | sukham dhu:kham bhavO’bhAvO bhayam chAbhayam Eva cha || word-by-word meaning budhdhi: – the analytical ability of mind gyAnam – firm knowledge (about the differences between chith and … Read more

10.4 buddhir jñānam asammohaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 3 Simple buddhir jñānam asammohaḥ kṣamā satyaṁ damaḥ śamaḥ sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ cābhayam eva ca ‘Decision, Knowledge, Disillusion, Forgiveness, Veracity, Government, Restraint; Happiness, and Affliction; Geniality and Non-geniality, Dread and Non-dread;’ >> Chapter 10 verse 5 archived … Read more

10.3 yo mAm ajam anAdhim cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 2 SlOkam – Original yo mAm ajam anAdhim cha vEththi lOkamahESvaram | asammUda: sa marthyEshu sarvapApai: pramuchyathE || word-by-word meaning marthyEshu asammUda: ya: – One among the mortals who is not bewildered to consider me as being equal to … Read more

10.3 yo mām ajam anādiṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 2 Simple yo mām ajam anādiṁ ca vetti loka-maheśvaram asammūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate ‘Whoso knoweth Me as the Birthless, the Beginningless, the Great Kosmic Lord, —he, among mortals, is risen from ignorance, and he is delivered from all … Read more

10.2 na mE vidhu: suragaNA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 1 SlOkam – Original na mE vidhu: suragaNA: prabhavam na maharshaya: | aham Adhir hi dhEvAnAm maharshINAm cha sarvaSa: || word-by-word meaning suragaNA: – Groups of dhEvas (celestial beings) mE prabhavam – my greatness na vidhu – do not … Read more

10.2 na me viduḥ sura-gaṇāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 1 Simple na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣayaḥ aham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ ‘Not the hosts of Suras, nor the Maharshis, ken My Greatness; (for) verily am I, every way, the prior to Devas and Maharshis.’ … Read more

10.1 bhūya eva mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 Proem Simple śrī-bhagavān uvāca bhūya eva mahā-bāho śṛṇu me paramaṁ vacaḥ yat te ’haṁ prīyamāṇāya vakṣyāmi hita-kāmyayā ŚRĪ BHAGAVĀN Continued:- ‘Hearken, O of mighty arm! to My sublime speech, which, again, I am about to deliver for the good of … Read more

10.1 bhUya Eva mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 Introduction SlOkam – Original SrI bhagavAn uvAcha bhUya Eva mahAbAhO SruNu mE paramam vacha: | yath thE’haṁ prIyamANAya vakshyAmi hithakAmyayA || word-by-word meaning mahAbAhO – Oh mighty armed! prIyamANAya thE – you who are joyful (on hearing my glories) hitha … Read more

Chapter 10 – vibhUthi visthAra yOga or The Book of Divine Glories

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 9 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE TENTH LECTURE, NAMED, VIBHUTI-VISTARA-YOGA OR THE BOOK OF DIVINE GLORIES PROEM BHAKTI or God-love with its requirements was treated (in Lecture IX). In order … Read more

Chapter 10 – Vibhūti-Vistāra-Yoga or The Book of Divine Glories (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 9 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE TENTH LECTURE, NAMED, VIBHUTI-VISTARA-YOGA OR THE BOOK OF DIVINE GLORIES PROEM BHAKTI or God-love with its requirements was treated (in Lecture IX). In order … Read more