11.1 madhanugrahAya paramam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 Introduction SlOkam – Original arjuna uvAcha madhanugrahAya paramam guhyam adhyAthmasamjitham | yath thvayOktham vachas thEna mOhO’yam vigathO mama || word-by-word meaning arjuna uvAcha – arjuna said madhanugrahAya – mercifully towards me paramam guhyam – very secretive adhyAthma samjitham vacha: – … Read more

11.1 mad-anugrahāya paramaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 Proem Simple arjuna uvāca mad-anugrahāya paramaṁ guhyam adhyātma-saṁjñitam yat tvayoktaṁ vacas tena moho ’yaṁ vigato mama Arjuna spake thus :— ‘Rid I am of my infatuation, by the speech Thou hast, for my grace, made, concerning Adhy-ātma, the Supreme Mystery.’ … Read more

Chapter 11 – viSvarUpa sandharSana yOga or The Book of Kosmic Vision

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 10 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE ELEVENTH LECTURE, NAMED, VIŚVARŪPA-SANDARŚANA-YOGA OR THE BOOK OF KOSMIC VISION PROEM THUS, in order to kindle affection for the Divine (bhakti) and inflame the … Read more

Chapter 11 – Viśvarūpa Sandarśana Yoga or The Book of Kosmic Vision (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 10 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE ELEVENTH LECTURE, NAMED, VIŚVARŪPA-SANDARŚANA-YOGA OR THE BOOK OF KOSMIC VISION PROEM THUS, in order to kindle affection for the Divine (bhakti) and inflame the … Read more

10.42 atha vA bahunaithEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 41 SlOkam – Original atha vA bahunaithEna kim gyAnEna thavArjuna | vishtabhyAham idham kruthsnam EkAmSEna sthithO jagath || word-by-word meaning arjuna – Oh arjuna! athavA – but bahUnA EthEna gyAnEna – of this knowledge which is explained in many … Read more

10.42 atha vā bahunaitena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 41 Simple atha vā bahunaitena kiṁ jñānena tavārjuna viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagat ‘But, what use is to thee, Arjuna! all this vast knowledge. Abiding therein, I am in the Kosmos with but a fraction (of Me).’ What … Read more

10.41 yadh yadh vibhUthimath sathvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 40 SlOkam – Original yadh yadh vibhUthimath sathvam SrImadh Urjitham Eva vA | tath tadhEvAvagachcha thvam mama thEjO’mSa sambhavam || word-by-word meaning yadh yadh sathvam – whichever creature vibhUthimath – having glories which are controlled by it SrImath – … Read more

10.41 yad yad vibhūtimat sattvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 40 Simple yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā tat tad evāvagaccha tvaṁ mama tejo-’ṁśa-sambhavam ‘Whatever thing is beaming with glory, prosperous or brilliant, know thou that as solely emanated from a scintilla of My glory.’ Whatever things … Read more

10.40 nAnthO’sthi mama dhivyAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 39 SlOkam – Original nAnthO’sthi mama dhivyAnAm vibhUthInAm paranthapa | Esha thUdhdhESatha: prOkthO vibhUthEr vistharO mayA || word-by-word meaning paranthapa – Oh one who torments your enemies! mama – my dhivyAnAm – auspicious vibhUthInAm – wealth/glories antha – end … Read more

10.40 nānto ’sti mama divyānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 39 Simple nānto ’sti mama divyānāṁ vibhūtīnāṁ paran-tapa eṣa tūddeśataḥ prokto vibhūter vistaro mayā ‘There is no end, Parantapa! of My Glories, Divine. As for this account of My Glories, I have but given (thee) a summary.[3. Vide Bh: … Read more