10.28 AyudhAnAm aham vajram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 27 SlOkam – Original AyudhAnAm aham vajram dhEnUnAm asmi kAmadhuk | prajanaS chAsmi kandharpa: sarpANAm asmi vAsuki: || word-by-word meaning AyudhAnAm – among the weapons aham vajram asmi – I am vajra; dhEnUnAm – among cows kAmadhuk asmi – … Read more

10.28 āyudhānām ahaṁ vajraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 27 Simple āyudhānām ahaṁ vajraṁ dhenūnām asmi kāma-dhuk prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ ‘Of weapons, I am Vajra; of kine, the Kāmadhuk; the procreator Kandarpa, I am; and of serpents (sarpas) Vāsuki.’ Kāmadhuk=Kāmadhenu=the Divine Cow Surabhi, (lit: the … Read more

10.27 uchchaiSSravasam aSvAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 26 SlOkam – Original uchchaiSSravasam aSvAnAm vidhdhi mAm amruthOdbhavam | airAvatham gajEndhrANAm narANAm cha narAdhipam || word-by-word meaning aSvAnAm – among horses amruthOdhbhavam – born from the nectar which came out of the milky ocean uchchaiSSravasam – the horse … Read more

10.27 uccaiḥśravasam aśvānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 26 Simple uccaiḥśravasam aśvānāṁ viddhi mām amṛtodbhavam airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam ‘Of steeds, know, I am Ucchaiśravas, the nectar-born[3. Amṛita=the Milky Ocean. The horse Ucchaiśravas was born at the time of its churning.]; of elephant monarchs, Airāvata; of … Read more