10.34 mruthyu: sarvaharaS chAham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 33 SlOkam – Original mruthyu: sarvaharaS chAham udbhavaS cha bhavishyathAm | kIrthi: SrIr vAk cha nArINAm smṛuthir mEdhA dhruthi: kshamA || word-by-word meaning sarvahara – robbing the lives of all creatures mruthyu cha aham – I am death bhavishyathAm … Read more

10.34 mṛtyuḥ sarva-haraś cāham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 33 Simple mṛtyuḥ sarva-haraś cāham udbhavaś ca bhaviṣyatām kīrtiḥ śrīr vāk ca nārīṇāṁ smṛtir medhā dhṛtiḥ kṣamā ‘And the all-capturing Death, I am; and the Origin of all to come; of feminine (virtues) I am fame[4. In Saṃskṛit, all … Read more