10.38 dhaNdO dhamayathAm asmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 37 SlOkam – Original dhaNdO dhamayathAm asmi nIthir asmi jigIshathAm | maunam chaivAsmi guhyAnAm gyAnam gyAnavathAm aham || word-by-word meaning dhamayathAm – of those who punish (those who cross the limits) dhaNda: asmi – I am the punishment jigIshathAm … Read more

10.38 daṇḍo damayatām asmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 37 Simple daṇḍo damayatām asmi nītir asmi jigīṣatām maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham ‘Of punishers, I am the Punishment (or the Rod); of aspirants for success, I am Polity; and of secrets, I am Taciturnity; and of the … Read more

10.37 vrushNInAm vAsudhEvO’smi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 36 SlOkam – Original vrushNInAm vAsudhEvO’smi pANdavAnAm dhananjaya: | munInAm apyaham vyAsa: kavInAm uSanA kavi: || word-by-word meaning vrushNInAm – among the yAdhavas who are part of the vrushNi clan vAsudhEva asmi – I am vAsudhEva pANdavAnAm – among … Read more

10.37 vṛṣṇīnāṁ vāsudevo ’smi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 36 Simple vṛṣṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanañ-jayaḥ munīnām apy ahaṁ vyāsaḥ kavīnām uśanā kaviḥ ‘Of the Vṛishṇis[1. See Geneal: Tree at end, Lec: I] I am Vāsudeva; of the Pāndavas, Dhanañjaya[2. ‘The Conqueror of wealth’ = Arjuna.]; of the … Read more