11.23 rUpam mahath thE bahuvakthranEthram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 22 SlOkam – Original rUpam mahath thE bahuvakthranEthram mahAbAhO bahubAhUrupAdham | bahUdharam bahudhamshtrAkarALam dhrushtvA lokA: pravyathithAs thathAham || word-by-word meaning mahA bAhO – Oh mighty armed! bahu vakthra nEthram – having many mouths and eyes bahu bAhUrUpAdham – having … Read more

11.23 rūpaṁ mahat te bahu-vaktra-netraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 22 Simple rūpaṁ mahat te bahu-vaktra-netraṁ mahā-bāho bahu-bāhūru-pādam bahūdaraṁ bahu-daṁṣṭrā-karālaṁ dṛṣṭvā lokāḥ pravyathitās tathāham ‘The worlds are put into a tremor, and Myself too, at seeing, O Strong-armed! Thy Magnificent Image, of many faces and many eyes, of many … Read more

11.22 rudhrAdhithyA vasavO yE cha sAdhyA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 21 SlOkam – Original rudhrAdhithyA vasavO yE cha sAdhyA viSvE’Svinau maruthaS chOshmapAS cha | gandharvayakshAsurasidhdhasanghA: vIkshanthE thvAm vismithAS chaiva sarvE || word-by-word meaning rudhrAdhithyA: – (eleven) rudhras, (twelve) Adhithyas vasava – (eight) vasus yE cha viSvE sAdhyA: – all … Read more

11.22 rudrādityā vasavo ye ca sādhyā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 21 Simple rudrādityā vasavo ye ca sādhyā viśve ’śvinau marutaś coṣmapāś ca gandharva-yakṣāsura-siddha-saṅghā vīkṣante tvāṁ vismitāś caiva sarve ‘In astonishment, look on Thee all the Rudras, the Ādityas, Vasus, and those Sādhyas, the Viśvas, and the Aśvins, Maruts and … Read more

11.21 amI hi thvAm surasanghA viSanthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 20 SlOkam – Original amI hi thvAm surasanghA viSanthi kEchidh bhIthA: prAnjalayO gruNanthi | svasthIthyukthvA maharshisidhdhasanghA: sthuvanthi thvAm sthuthibhi: pushkalAbhi: || word-by-word meaning amI sura sanghA: – these groups of dhEvathAs thvA viSanthi hi – when they approach you … Read more

11.21 amī hi tvāṁ sura-saṅghā viśanti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 20 Simple amī hi tvāṁ sura-saṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti svastīty uktvā maharṣi-siddha-saṅghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ ‘Verily into Thee, do the Sura-hosts enter, some in fright, clasping their palms and lauding Thee. Saying ‘all hail,’ the Maharshis … Read more

11.20 dhyAvApruthivyOr idham antharam hi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 19 SlOkam – Original dhyAvApruthivyOr idham antharam hi vyAptham thvayaikEna dhiSaS cha sarvA: | dhrushtvAdbhutham rUpam ugram thavEdham lOkathrayam pravyathitham mahAthman || word-by-word meaning dhyAvApruthivyO: idham antharam – the space between the higher worlds and lower worlds sarvA dhiSaS … Read more

11.20 dyāv ā-pṛthivyor idam antaraṁ hi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 19 Simple dyāv ā-pṛthivyor idam antaraṁ hi vyāptaṁ tvayaikena diśaś ca sarvāḥ dṛṣṭvādbhutaṁ rūpam ugraṁ tavedaṁ loka-trayaṁ pravyathitaṁ mahātman ‘Indeed, is the interval betwixt the heavens (above) and earth (below), and every direction, filled by Thyself alone. At sight … Read more

11.19 anAdhimadhyAntham ananthavIryam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 18 SlOkam – Original anAdhimadhyAntham ananthavIryam ananthabAhum SaSisUryanEthram | paSyAmi thvAm dhIpthahuthASavakthram svathEjasA viSvam idham thapantham || word-by-word meaning anAdhi madhya antham – having no beginning, middle and end anantha vIryam – having unlimited energy anantha bAhum – having … Read more

11.19 anādi-madhyāntam ananta-vīryam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 18 Simple anādi-madhyāntam ananta-vīryam ananta-bāhuṁ śaśi-sūrya-netram paśyāmi tvāṁ dīpta-hutāśa-vaktraṁ sva-tejasā viśvam idaṁ tapantam ‘I see Thee, beginningless, middle-less and endless; of infinite energy; and of countless arms; having eyes like the moon and the sun; the mouth with burning … Read more