11.5 paSya mE pArtha rUpANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 4 SlOkam – Original SrI bhagavAn uvAcha paSya mE pArtha rUpANi SathaSO’tha sahasraSa: | nAnAvidhAni dhivyAni nAnAvarNAkruthIni cha || word-by-word meaning SrI bhagavAn uvAchA – krishNa, the lord, explained pArtha – Oh son of kunthI! mE – my rUpANi … Read more

11.5 paśya me pārtha rūpāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 4 Simple śrī-bhagavān uvāca paśya me pārtha rūpāṇi śataśo ’tha sahasraśaḥ nānā-vidhāni divyāni nānā-varṇākṛtīni ca ‘Behold My forms Divine, Pārtha! by the hundred, and by the thousand, in every variety, in every color, and in every contour.’ Gaze on … Read more

11.4 manyasE yadhi tachchakyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 3 SlOkam – Original manyasE yadhi tachchakyam mayA drashtum ithi prabhO | yogESvara thathO mE thvam dharSayAthmAnam avyayam || word-by-word meaning yOgESvara – Oh one with auspicious qualities! prabhO – Oh sarvESvara! (Lord of all) thath – your form … Read more

11.4 manyase yadi tac chakyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 3 Simple manyase yadi tac chakyaṁ mayā draṣṭum iti prabho yogeśvara tato me tvaṁ darśayātmānam avyayam ‘Master[2. The 35th and 300th name of Vishṇu = the Master of hearts(Prabhu)]! shouldst Thou deem Me fit to see (the Form), then … Read more