11.7 ihaikastham jagath kruthsnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 6 SlOkam – Original ihaikastham jagath kruthsnam paSyAdhya sacharAcharam | mama dhEhE gudAkESa yachchAnyadh dhrashtum ichchasi || word-by-word meaning gudAkESa – Oh conqueror of sleep! iha mama dhEhE – in this my form here Ekastham – in one part … Read more

11.7 ihaika-sthaṁ jagat kṛtsnaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 6 Simple ihaika-sthaṁ jagat kṛtsnaṁ paśyādya sa-carācaram mama dehe guḍākeśa yac cānyad draṣṭum icchasi ‘Behold now all the Kosmos moving and non-moving nestling here, Gudākesa! in a corner of My body; and whichever else thou mayst wish to see.’ … Read more

11.6 paSyAdhithyAn vasUn rudhrAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 5 SlOkam – Original paSyAdhithyAn vasUn rudhrAn aSvinau maruthas thathA | bahUnyadhrushṭApUrvANi paSyAScharyANi bhAratha || word-by-word meaning bhAratha – Oh descendant of bharatha clan! AdhithyAn – (12) Adhithyas (sons of adhithi) vasUn – (8) vasus rudhrAn – (11) rudhras … Read more

11.6 paśyādityān vasūn rudrān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 5 Simple paśyādityān vasūn rudrān aśvinau marutas tathā bahūny adṛṣṭa-pūrvāṇi paśyāścaryāṇi bhārata ‘Behold the Ādityas, the Vasus, the Rudras, the Aśvins, and the Maruts. Behold wonders, Bhārata!, many, and never before seen.[2. ‘The Sun, the moon, the stars the … Read more