11.17 kirItinam gadhinam chakrinam cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 16 SlOkam – Original kirItinam gadhinam chakrinam cha thEjOrASim sarvathO dhIpthimantham | paSyAmi thvAm dhurnirIksham samanthAdh dhIpthAnalArkadhyuthim apramEyam || word-by-word meaning thEjOrASim – being a bundle of great resplendence sarvatha dhIpthimantham – having radiance on all sides samanthAdh dhurnirIksham … Read more

11.17 kirīṭinaṁ gadinaṁ cakriṇaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 16 Simple kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejo-rāśiṁ sarvato dīptimantam paśyāmi tvāṁ durnirīkṣyaṁ samantād dīptānalārka-dyutim aprameyam ‘I see Thee, crowned, with mace and discus in the hands; a pile of light, dazzling everywhere, and on all sides dazing the sight; … Read more

11.16 anEkabAhUdharavakthranEthram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 15 SlOkam – Original anEkabAhUdharavakthranEthram paSyAmi thvAm sarvathO’nantharUpam | nAntham na madhyam na punas thavAdhim paSyAmi viSvESvara viSvarUpa || word-by-word meaning anEkabAhUdharavakthranEthram – having countless hands, stomachs, mouths, eyes anantha rUpam – having countless forms thavAm – you sarvatha … Read more

11.16 aneka-bāhūdara-vaktra-netraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 15 Simple aneka-bāhūdara-vaktra-netraṁ paśyāmi tvāṁ sarvato ’nanta-rūpam nāntaṁ na madhyaṁ na punas tavādiṁ paśyāmi viśveśvara viśva-rūpa ‘I see Thee on every side countless-armed— (countless-) breasted, (countless-) faced and (countless-) eyed, and of Form limitless. Yea! Kosmic King! Yea! Kosmic … Read more