11.3 evam etad yathāttha tvam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 2 Simple evam etad yathāttha tvam ātmānaṁ parameśvara draṣṭum icchāmi te rūpam aiśvaraṁ puruṣottama ‘As didst Thyself declare, Parameśvara[1. The 379th name of Vishṇu = The Supreme Sovereign.]! so do I wish to see Thy Sovereign Form, Purushottama!’ O … Read more

11.3 Evam EthadhyathAththa thvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 2 SlOkam – Original Evam EthadhyathAththa thvam AthmAnam paramESvara | drashtum ichchAmi thE rUpam aiSvaram purushOththama || word-by-word meaning paramESvara – Oh sarvESvara! (Lord of all) purushOththama – Oh purushOththama! (greatest among all) yathA thvam AthmAnam Aththa – The … Read more

11.2 bhavApyayau hi bhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 1 SlOkam – Original bhavApyayau hi bhUthAnAm Sruthau vistharaSO mayA | thvaththa: kamalapathrAksha mAhAthmyam api chAvyayam || word-by-word meaning kamala pathrAksha – Oh lord who is having lotus-leaf like eyes! thvaththa – from you (who is paramAthmA) (springing) bhUthAnAm … Read more

11.2 bhavāpyayau hi bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 1 Simple bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā tvattaḥ kamala-patrākṣa māhātmyam api cāvyayam ‘In detail, verily, from You, O Lotus-eyed! have been heard by me, (the Whence of) the ingress and egress of beings, as also (Thy) eternal Majesty.’ … Read more