11.45 adhrushtapUrvam hrushithO’smi dhrushtvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 44 SlOkam – Original adhrushtapUrvam hrushithO’smi dhrushtvA bhayEna cha pravyathitham manO mE | thadhEva mE dharSaya dhEva rUpaṁ prasIdha dEvESa jagannivAsa || word-by-word meaning dhEva! – Oh most merciful! dhEvESa – Oh lord of dhEvas (such as brahmA et … Read more

11.45 adṛṣṭa-pūrvaṁ hṛṣito ’smi dṛṣṭvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 44 Simple adṛṣṭa-pūrvaṁ hṛṣito ’smi dṛṣṭvā bhayena ca pravyathitaṁ mano me tad eva me darśaya deva rūpaṁ prasīda deveśa jagan-nivāsa ‘Sighting what never before was sighted, I am glad (in heart), but troubled in mind. Thy other Form, show … Read more

11.44 thasmAth praNamya praNidhAya kAyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 43 SlOkam – Original thasmAth praNamya praNidhAya kAyam prasAdhayE thvAm aham ISam Idyam | pithEva puthrasya sakhEva sakhyu: priya: priyAyArhasi dhEva sOdum || word-by-word meaning thasmAth – due to previously mentioned reasons ISam – one who controls everyone Idyam … Read more

11.44 tasmāt praṇamya praṇidhāya kāyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 43 Simple tasmāt praṇamya praṇidhāya kāyaṁ prasādaye tvām aham īśam īḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ‘Therefore bowing and with body bent, I ask grace of Thee, Lord and Adorable! As Father to son, as Friend … Read more

11.43 pithA’si lOkasya charAcharasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 42 SlOkam – Original pithA’si lOkasya charAcharasya thvam asya pUjyaS cha gurur garIyAn | na thvathsamO’sthyabhyadhika: kuthO’nyO lokathrayE’pyaprathimaprabhAva || word-by-word meaning aprathima prabhAva – Oh one with incomparable greatness! thvam – you asya charAcharasya lOkasya – for this world … Read more

11.43 pitāsi lokasya carācarasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 42 Simple pitāsi lokasya carācarasya tvam asya pūjyaś ca gurur garīyān na tvat-samo ’sty abhyadhikaḥ kuto ’nyo loka-traye ’py apratima-prabhāva ‘O matchless Glory! Father art Thou of the world, —mobile and immobile; its Adorable art Thou; and Teacher Venerable; … Read more

11.42 yachchAvahAsArtham asathkruthO’si

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 41 SlOkam – Original yachchAvahAsArtham asathkruthO’si  vihAraSayyAsanabhOjanEshu | EkO’tha vApyachyutha thathsamaksham thath kshAmayE thvAm aham apramEyam || word-by-word meaning achyutha! – Oh one who does not abandon the devotees! apahAsArtham – as teasing yath cha asathkruthO’si – whatever way … Read more

11.42 yac cāvahāsārtham asat-kṛto ’si (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 41 Simple sakheti matvā prasabhaṁ yad uktaṁ he kṛṣṇa he yādava he sakheti ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi ‘What slight, Achyuta[1. The 101st, 320th, and 557th name af God Sahasra-nāma-Bhāshya. ‘Yasmān na chyuta-pūrvo `ham Achyutas tena karmaṇā.’]! … Read more

11.41 sakhEthi mathvA prasabham yadhuktham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 40 SlOkam – Original sakhEthi mathvA prasabham yadhuktham hE krishNa hE yAdhava hE sakhEthi | ajAnathA mahimAnam thavEmam mayA pramAdhAth praNayEna vApi || word-by-word meaning thava – your imam mahimAnAm – this greatness ajAnathA mayA – by me who … Read more

11.41 sakheti matvā prasabhaṁ yad uktaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 40 Simple sakheti matvā prasabhaṁ yad uktaṁ he kṛṣṇa he yādava he sakheti ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi ‘What, by mistake or from love, might in rashness, —thinking Thee Friend, and ignorant of this Thy Majesty— have … Read more