11.25 dhamshtrAkarAlAni cha thE mukhAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 24 SlOkam – Original dhamshtrAkarAlAni cha thE mukhAni dhrushtvaiva kAlAnalasannibhAni | dhiSO na jAnE na labhE cha Sarma prasIdha dhEvESa jagannivAsa || word-by-word meaning dhEVESa – Oh lord of dhEvas! jagannivAsa – Oh the abode of all worlds! dhamshtra … Read more

11.25 daṁṣṭrā-karālāni ca te mukhāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 24 Simple daṁṣṭrā-karālāni ca te mukhāni dṛṣṭvaiva kālānala-sannibhāni diśo na jāne na labhe ca śarma prasīda deveśa jagan-nivāsa ‘Beholding Thy Visages terrific with tushes, and flaming like the Fires of Time,[1. The consuming Fires at cataclysmal periods.] I forget … Read more