11.29 yathā pradīptaṁ jvalanaṁ pataṅgā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 28 Simple yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddha-vegāḥ tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha-vegāḥ ‘Like unto the moths, precipitating into the flaming fire, to die, so do these men hurl headlong into Thy mouths.’ Like unto the … Read more

11.28 yathA nadhInAm bahavO’mbuvEgA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 27 SlOkam – Original yathA nadhInAm bahavO’mbuvEgA: samudhram EvAbhimukhA dhravanthi | thathA thavAmI naralOkavIrA viSanti vakthrANyabhivijvalanthi || word-by-word meaning bahava – many nadhInAm ambuvEgA: – waters of rivers flowing samudhram Eva abhimukhA: – towards the sea yathA dhravanthi – … Read more

11.28 yathā nadīnāṁ bahavo ’mbu-vegāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 27 Simple yathā nadīnāṁ bahavo ’mbu-vegāḥ samudram evābhimukhā dravanti tathā tavāmī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti ‘Like unto the waters of rivers flowing rapidly seaward, so do these heroes of the human world pour into Thy blazing mouths.’ >> Chapter … Read more