11.34 dhrONam cha bhIshmam cha jayadhratham ca

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 33 SlOkam – Original dhrONam cha bhIshmam cha jayadhratham ca karNam tathAnyAn api yOdhavIrAn | mayA hathAms thvaṁ jahi mA vyathishtA yudhyasva jEthAsi raNE sapathnAn || word-by-word meaning dhrONam cha – dhrONa bhIshmam cha – and bhIshma jayadhratham cha … Read more

11.34 droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 33 Simple droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca karṇaṁ tathānyān api yodha-vīrān mayā hatāṁs tvaṁ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ‘Smite thou, Droṇa, Bhīshma, Jayadratha, Karṇa, and the other valiant heroes, already by Me smitten. Regret not. … Read more

11.33 tasmāt tvam uttiṣṭha yaśo labhasva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 32 Simple tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṁ samṛddham mayaivaite nihatāḥ pūrvam eva nimitta-mātraṁ bhava savya-sācin ‘Therefore do thou arise, win renown, and by vanquishing thy foes, enjoy the prosperous kingdom. Already have these, by Myself, … Read more

11.33 thasmAth thvam uththishta yaSO labhasva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 32 SlOkam – Original thasmAth thvam uththishta yaSO labhasva jithvA SathrUn bhunkshva rAjyam samrudhdham | mayaivaithE nihathA: pUrvam Eva nimiththamAthram bhava savyasAchin || word-by-word meaning thasmAth – due to the aforementioned reason thvam – you uththishta – arise (to … Read more