11.37 and 11.37.5 anantha dEvESa jagannivAsa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 36.5 SlOkam – Original anantha dEvESa jagannivAsa thvam aksharam sadhasath thath param yath || thvam AdhidEva: purusha: purANas thvam asya viSvasya param nidhAnam | word-by-word meaning anantha – Oh one who is not bound by three aspects (place, time … Read more

11.37 and 11.37.5 ananta deveśa jagan-nivāsa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 36.5 Simple ananta deveśa jagan-nivāsa tvam akṣaraṁ sad-asat tat paraṁ yat tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṁ nidhānam ‘O Infinite! Devas’-Lord! Universe’s Abode! Thou art the Imperishable, the Effect and the Cause, and What that is beyond. … Read more

11.36.5 kasmAchcha thE na namEran mahAthman

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 36 SlOkam – Original kasmAchcha thE na namEran mahAthman garIyasE brahmaNO’pyAdhikarthrE | word-by-word meaning mahAthman – Oh great lord! garIyasE – being big brahmaNa: api AdhikarthrE – being the cause even to brahmA in all manners thE – to … Read more

11.36.5 kasmāc ca te na nameran mahātman (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 36 Simple kasmāc ca te na nameran mahātman garīyase brahmaṇo ’py ādi-kartre ‘O noble Soul! how should they not in veneration bend to Thee, the Sublime, the Creator prior even to Brahma?’ How should they refuse obeisance to Thee? … Read more