11.45 adhrushtapUrvam hrushithO’smi dhrushtvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 44 SlOkam – Original adhrushtapUrvam hrushithO’smi dhrushtvA bhayEna cha pravyathitham manO mE | thadhEva mE dharSaya dhEva rUpaṁ prasIdha dEvESa jagannivAsa || word-by-word meaning dhEva! – Oh most merciful! dhEvESa – Oh lord of dhEvas (such as brahmA et … Read more

11.45 adṛṣṭa-pūrvaṁ hṛṣito ’smi dṛṣṭvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 44 Simple adṛṣṭa-pūrvaṁ hṛṣito ’smi dṛṣṭvā bhayena ca pravyathitaṁ mano me tad eva me darśaya deva rūpaṁ prasīda deveśa jagan-nivāsa ‘Sighting what never before was sighted, I am glad (in heart), but troubled in mind. Thy other Form, show … Read more