11.48 na vEdhayagyAdhyayanair na dhAnair

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 47 SlOkam – Original na vEdhayagyAdhyayanair na dhAnair na cha kriyAbhir na thapObhir ugrai: | EvaṁrUpa: Sakya aham nrulOkE drashtum thvadhanyEna kurupravIra || word-by-word meaning kuru pravIra – Oh great warrior of kuru clan! Evam rUpa: aham – I … Read more

11.48 na veda-yajñādhyayanair na dānair (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 47 Simple na veda-yajñādhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ evaṁ-rūpaḥ śakya ahaṁ nṛ-loke draṣṭuṁ tvad anyena kuru-pravīra ‘Not by Vedas, not by Yajñas, not by Veda-study, not by gifts, not by works, not even by hard … Read more