12.3 yE thvaksharam anirdhESyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 2 SlOkam – Original yE thvaksharam anirdhESyam avyaktham paryupAsathE | sarvathragam acinthyam cha kUtastham achalam dhruvam || word-by-word meaning anirdhESyam – indefinable (due to being different from body, and cannot be said as dhEva, manushya etc) avyaktham – indiscernible … Read more

12.3 ye tv akṣaram anirdeśyam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 2 Simple ye tv akṣaram anirdeśyam avyaktaṁ paryupāsate sarvatra-gam acintyaṁ ca kūṭa-stham acalaṁ dhruvam ‘But those, who devote themselves to the imperishable, indefinable, indiscernible, all-entering, inconceivable, stable, immovable, eternal, —’ >> Chapter 12 verse 4 archived in http://githa.koyil.org pramEyam … Read more

12.2 mayyAveSya manO yE mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 1 SlOkam – Original SrI bhagavAn uvAcha mayyAveSya manO yE mAm nithyayukthA upAsathE | SradhdhayA parayOpEthAs thE mE yukthathamA mathA: || word-by-word meaning SrI bhagavAn uvAcha – bhagavAn spoke mana: – their heart mayi – in me AvESya – … Read more

12.2 mayy āveśya mano ye māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 1 Simple śrī-bhagavān uvāca mayy āveśya mano ye māṁ nitya-yuktā upāsate śraddhayā parayopetās te me yukta-tamā matāḥ Rejoined the Blessed Lord thus:— ‘Those who worship Me with minds fixed on Me, with intense faith imbued, and ever longing for … Read more