11.55 mathkarmakrun mathparamO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 54 SlOkam – Original mathkarmakrun mathparamO madhbhaktha: sangavarjitha: | nirvaira: sarvabhUthEshu ya: sa mAmEthi pANdava | word-by-word meaning pANdava! – Oh son of pANdu! math karma kruth – engaging in karma as part of worshipping me math parama: – … Read more

11.55 mat-karma-kṛn mat-paramo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 54 Simple mat-karma-kṛn mat-paramo mad-bhaktaḥ saṅga-varjitaḥ nirvairaḥ sarva-bhūteṣu yaḥ sa mām eti pāṇḍava ‘Doing work for Me, having Me as Aim, being My votary, weaned from attachments, and exempt, Pāṇḍava! from hating any one, he cometh unto Me.’ Mat-karma-kṛit= … Read more

11.54 bhakthyA thvananyayA Sakya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 53 SlOkam – Original bhakthyA thvananyayA Sakya aham Evam vidhO’rjuna | gyAthum dhrashtum cha thathvEna pravEshtum cha paranthapa || word-by-word meaning paranthapa! arjuna! – Oh arjuna who torments the enemies! aham – I ananyayA bhakthyA thu – only by … Read more

11.54 bhaktyā tv ananyayā śakya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 53 Simple bhaktyā tv ananyayā śakya aham evaṁ-vidho ’rjuna jñātuṁ draṣṭuṁ ca tattvena praveṣṭuṁ ca paran-tapa ‘By Bhakti alone, Arjuna! —exclusive— am I possible to be thus —in essence— seen and known and penetrable, Parantapa!’ By Vedas, includes teaching … Read more

11.53 nAham vEdhair na thapasA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 52 SlOkam – Original nAham vEdhair na thapasA na dhAnEna na chejyayA | Sakya EvamvidhO dhrashtum drushtavAn asi mAm yathA || word-by-word meaning mAm yathA dhrushtavAn asi – How you have seen me Evam vidha – in that manner … Read more

11.53 nāhaṁ vedair na tapasā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 52 Simple nāhaṁ vedair na tapasā na dānena na cejyayā śakya evaṁ-vidho draṣṭuṁ dṛṣṭavān asi māṁ yathā ‘Not by Vedas, not by austere penances, not by gifts, not by sacrifices, am I to be so easily seen as Thou … Read more

11.52 sudhurdharSam idham rUpam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 51 SlOkam – Original SrI bhagavAn uvAcha sudhurdharSam idham rUpam dhrushtavAn asi yan mama | dhevA’pyasya rUpasya nithyam dharSanakAṅkshiNa: || word-by-word meaning SrI bhagavAn uvAcha – SrI bhagavAn said mama idham yath rUpam – this form of mine which … Read more

11.52 su-durdarśam idaṁ rūpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 51 Simple śrī-bhagavān uvāca su-durdarśam idaṁ rūpaṁ dṛṣṭavān asi yan mama devā apy asya rūpasya nityaṁ darśana-kāṅkṣiṇaḥ Śrī Kṛishṇa answered: ‘That, My Form, that thou hast seen, is most hard to see. Even Devas do ever long to see … Read more

11.51 dhrushtvEdham mAnusham rUpam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 50 SlOkam – Original arjuna uvAcha dhrushtvEdham mAnusham rUpam thava saumyam janArdhana | idhAnIm asmi samvruththa: sachEthA: prakruthim gatha: || word-by-word meaning arjuna uvAcha – arjuna said janArdhana – Oh janArdhana! idham thava saumyam mAnusham rUpam – your this … Read more

11.51 dṛṣṭvedaṁ mānuṣaṁ rūpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 50 Simple arjuna uvāca dṛṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana idānīm asmi saṁvṛttaḥ sa-cetāḥ prakṛtiṁ gataḥ ‘Seeing this, Thy pleasing human Form, Janārdana![1. The 128th name of God; vide Sahasra-nāma-bhāshya.] I am now serene and restored to my normal … Read more