11.50 ithyarjunam vAsudhEvas thathOkthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 49 SlOkam – Original sanjaya uvAcha ithyarjunam vAsudhEvas thathOkthvA svakam rUpam darSayAm Asa bhUya: | ASvAsayAm Asa cha bhItham Enam bhUthvA puna: saumyavapur mahAthmA || word-by-word meaning sanjaya uvAcha – sanjaya said ithi – in this manner arjunam – … Read more

11.50 ity arjunaṁ vāsudevas tathoktvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 49 Simple sañjaya uvāca ity arjunaṁ vāsudevas tathoktvā svakaṁ rūpaṁ darśayām āsa bhūyaḥ āśvāsayām āsa ca bhītam enaṁ bhūtvā punaḥ saumya-vapur mahātmā Sañjaya now said: ‘Speaking thus to Arjuna, Vāsudeva did again reveal His wonted figure. Donning again the … Read more

11.49 mA thE vyathA mA cha vimUdabhAvO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 48 SlOkam – Original mA thE vyathA mA cha vimUdabhAvOdrushtvA rUpam ghOram IdhruN mamEdham | vyapEthabhI: prIthamanA: punas thvam thadhEva mE rUpam idham prapaSya || word-by-word meaning mama – my Idhruk – such idham ghOram rUpam – this terrible … Read more

11.49 mā te vyathā mā ca vimūḍha-bhāvo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 48 Simple mā te vyathā mā ca vimūḍha-bhāvo dṛṣṭvā rūpaṁ ghoram īdṛṅ mamedam vyapeta-bhīḥ prīta-manāḥ punas tvaṁ tad eva me rūpam idaṁ prapaśya ‘Be not alarmed, be not much perplexed, beholding this My terrible form of Form. Rid of … Read more

11.48 na vEdhayagyAdhyayanair na dhAnair

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 47 SlOkam – Original na vEdhayagyAdhyayanair na dhAnair na cha kriyAbhir na thapObhir ugrai: | EvaṁrUpa: Sakya aham nrulOkE drashtum thvadhanyEna kurupravIra || word-by-word meaning kuru pravIra – Oh great warrior of kuru clan! Evam rUpa: aham – I … Read more

11.48 na veda-yajñādhyayanair na dānair (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 47 Simple na veda-yajñādhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ evaṁ-rūpaḥ śakya ahaṁ nṛ-loke draṣṭuṁ tvad anyena kuru-pravīra ‘Not by Vedas, not by Yajñas, not by Veda-study, not by gifts, not by works, not even by hard … Read more

11.47 mayA prasannEna thavArjunEdham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 46 SlOkam – Original SrI bhagavAn uvAcha mayA prasannEna thavArjunEdham rUpam param dharSitham AthmayOgAth | thEjOmayam viSvam anantham Adhyam yan mE thvadhanyEna na drushtapUrvam || word-by-word meaning SrI bhagavAn uvAcha – bhagavAn said arjuna – Oh arjuna! thEjOmayam – … Read more

11.47 mayā prasannena tavārjunedaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 46 Simple śrī-bhagavān uvāca mayā prasannena tavārjunedaṁ rūpaṁ paraṁ darśitam ātma-yogāt tejo-mayaṁ viśvam anantam ādyaṁ yan me tvad anyena na dṛṣṭa-pūrvam ‘In graceful response, Arjuna! this Form of Mine, transcendent, has by My will, to thee been unveiled; (Form) … Read more

11.46 kirItinam gadhinam chakrahastham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 45 SlOkam – Original kirItinam gadhinam chakrahastham ichchAmi thvAm dhrashṭum aham thathaiva | thEnaiva rUpENa chathurbhujEna sahasrabAhO bhava viSvamUrthE || word-by-word meaning sahasrabAhO! – Oh one with unlimited arms! viSvamUrthE! – Oh one who has the whole universe as … Read more

11.46 kirīṭinaṁ gadinaṁ cakra-hastam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 45 Simple kirīṭinaṁ gadinaṁ cakra-hastam icchāmi tvāṁ draṣṭum ahaṁ tathaiva tenaiva rūpeṇa catur-bhujena sahasra-bāho bhava viśva-mūrte ‘Fain would I see Thee in that four-armed Form, O many-Armed! Be Thou, O Kosmic Form! That, with crown and club and discus … Read more