13.16 avibhaktham cha bhUthEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 15 SlOkam – Original avibhaktham cha bhUthEshu vibhaktham iva cha sthitham | bhUthabharthru cha thath gyEyam grasishNu prabhavishNu cha || word-by-word meaning thath – that AthmA bhUthEshu cha – (though present) in all bodies (such as dhEva (celestial), manushya … Read more

13.16 avibhaktaṁ ca bhūteṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 15 Simple avibhaktaṁ ca bhūteṣu vibhaktam iva ca sthitam bhūta-bhartṛ ca taj jñeyaṁ grasiṣṇu prabhaviṣṇu ca ‘Undivided among beings, it abides as divided.’ By its intrinsic property of ‘knower,’ it is void of divisions, abiding everywhere among creatures, deva, … Read more