13.26 yAvath sanjAyathE kinchith

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 25 SlOkam – Original yAvath sanjAyathE kinchith sathvam sthAvarajangamam | kshEthraksheEragyasamyOgAth thadh vidhdhi bharatharshabha || word-by-word meaning bharatha rshabha – Oh head of bharatha clan! kinchith sthAvara jangamam – as an immovable entity (such as plant) or a movable … Read more

13.26 yāvat sañjāyate kiñcit (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 25 Simple yāvat sañjāyate kiñcit sattvaṁ sthāvara-jaṅgamam kṣetra-kṣetrajña-saṁyogāt tad viddhi bharatarṣabha ‘Whatsoever a thing, mobile or immobile springs up into existence, know that, O Best of Bharatas, (to be) from union of kshetra-kshetrajña.’ Whatsoever thing —how so ever minute … Read more

13.25 anyE thvEvam ajAnantha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 24 SlOkam – Original anyE thvEvam ajAnantha: SruthvA’nyEbhya upAsathE | thE’pi chAthitharanthyEva mruthyum SruthiparAyaNA: || word-by-word meaning Evam ajAnantha: – those who don’t know the previously explained means to see AthmA anyE thu – some others anyEbhya: – from … Read more

13.25 anye tv evam ajānantaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 24 Simple anye tv evam ajānantaḥ śrutvānyebhya upāsate te ’pi cātitaranty eva mṛtyuṁ śruti-parāyaṇāḥ ‘But others who, knowing not thus, (merely) contemplate after hearing from others, do verily (also) overcross death; also those of (simple-)faith in hearing (what is … Read more

13.24 dhyAnEnAthmani paSyanthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 23 SlOkam – Original dhyAnEnAthmani paSyanthi kEchidhAthmAnam AthmanA | anyE sAṅkhyEna yOgEna karmayOgEna chAparE || word-by-word meaning kEchith – some (who are experts in yOga) Athmani – (dwelling) in body AthmAnam – their AthmA AthmanA – with their mind … Read more

13.24 dhyānenātmani paśyanti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 23 Simple dhyānenātmani paśyanti kecid ātmānam ātmanā anye sāṅkhyena yogena karma-yogena cāpare ‘By Dhyāna-yoga some do mentally perceive the soul in the body; by Sāñkhya-yoga, others; and by Karma-yoga, others again.'[1. All the Three Paths are here summarized. As … Read more

13.23 ya Enam vEththi purusham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 22 SlOkam – Original ya Enam vEththi purusham prakruthim cha guNai: saha | sarvathA varthamAnO’pi na sa bhUyO’bhijAyathE || word-by-word meaning Enam purusham – this jIvAthmA (soul) who was explained previously prakruthim cha – and the prakruthi (matter) guNai: … Read more

13.23 ya enaṁ vetti puruṣaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 22 Simple ya enaṁ vetti puruṣaṁ prakṛtiṁ ca guṇaiḥ saha sarvathā vartamāno ’pi na sa bhūyo ’bhijāyate ‘Who thus kens soul (purusha) and matter(prakṛiti) together with the guṇas; in whatever condition he exist at present, he is never born … Read more