14.19 nAnyam guNEbhya: karthAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 18 SlOkam – Original nAnyam guNEbhya: karthAram yadhA dhrashtAnupaSyathi | guNEbhyaS cha param vEththi madhbhAvam sO’dhigachchathi || word-by-word meaning dhrashtA – one who is established in sathva guNam and has self-realisation guNEbhya: anyam – the AthmA which is different … Read more