14.11 sarvadhvArEshu dhEhE’smin

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 10 SlOkam – Original sarvadhvArEshu dhEhE’smin prakASa upajAyathE | gyAnam yadhA thadhA vidhyAdh vivrudhdham sathvam ithyutha || word-by-word meaning asmin dhEhE – in this (material) body sarva dhvArEsh – all the gates, i.e., the sense organs such as eye … Read more

14.11 sarva-dvāreṣu dehe ’smin (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 10 Simple sarva-dvāreṣu dehe ’smin prakāśa upajāyate jñānaṁ yadā tadā vidyād vivṛddhaṁ sattvam ity uta ‘When intelligence is seen to shine through all the avenues of this body, then it is to be known that Satvam is regnant.’ When … Read more