15.12 yadhAdhithyagatham thEjO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 11 SlOkam – Original yadhAdhithyagatham thEjO jagadh bhAsayathE’khilam | yach chandramasi yach chAgnau thath thEjO vidhdhi mAmakam || word-by-word meaning Adhithya gatham – present in the sun yath thEja: – that radiance akhilam jagath – all the worlds bhAsayathE … Read more

15.12 yad āditya-gataṁ tejo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 11 Simple yad āditya-gataṁ tejo jagad bhāsayate ’khilam yac candramasi yac cāgnau tat tejo viddhi māmakam ‘Know that light in the sun which lights up all the Kosmos, that in the moon, and that in fire, as Mine.’ All … Read more

15.11 yathanthO yOginaS chainam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 10 SlOkam – Original yathanthO yOginaS chainam paSyanthyAthmanyavasthitham | yatanthO’pyakruthAthmAnO nainam paSyanthyachEthasa: || word-by-word meaning yathantha: yOgina: cha – the yOgis who engage in efforts (such as karma yOga, to surrender unto me) Athmani avasthitham – present in their … Read more

15.11 yatanto yoginaś cainaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 10 Simple yatanto yoginaś cainaṁ paśyanty ātmany avasthitam yatanto ’py akṛtātmāno nainaṁ paśyanty acetasaḥ ‘And the persisting Yogis perceive him who in body dwells; but if they be of mind unrefined and impotent, they perceive him not in spite … Read more

15.10 uthkrAmantham sthitham vApi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 9 SlOkam – Original uthkrAmantham sthitham vApi bhunjAnam vA guṇAnvitham | vimUdA nAnupaSyanthi paSyanthi gyAnachakshusha: || word-by-word meaning guNAnvitham – (as explained previously) being together with the body which is filled with three qualities uthkrAmantham – leaving one body … Read more

15.10 utkrāmantaṁ sthitaṁ vāpi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 9 Simple utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ ‘The unenlightened perceive not (it, the soul), the Guṇa-conjoined quitter, dweller, enjoyer; but they perceive, —the wisdom-eyed.’ Vimūdhāḥ=the unenlightened=those who fancy the corporeal outward configuration, man etc., … Read more

15.9 SrOthram chakshu: sparSanam cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 8 SlOkam – Original SrOthram chakshu: sparSanam cha rasanam grANam Eva cha | adhishtAya manaS chAyam vishayAn upasEvathE || word-by-word meaning ayam – this AthmA SrOthram – ears chakshu: – eyes sparSanam cha – body rasanam – tongue grANam … Read more

15.9 śrotraṁ cakṣuḥ sparśanaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 8 Simple śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca adhiṣṭhāya manaś cāyaṁ viṣayān upasevate ‘Presiding over hearing, sight, touch, taste and smell, and manas, it (soul) enjoys sense-objects.’ Ruling these senses in such manner as they are fitted … Read more

15.8 SarIram yadhavApnOthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 7 SlOkam – Original SarIram yadhavApnOthi yach chApyuthkrAmathISvara: | gruhIthvaithAni samyAthi vAyur gandhAn ivASayAth || word-by-word meaning ISvara: – bound soul who controls his senses yath SarIram avApnOthi – (after shedding the previous body) the body which he attains … Read more

15.8 śarīraṁ yad avāpnoti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 7 Simple śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt ‘Whichever body the lord (soul) enters or it quits, it takes them (the senses) and goes, like the wind the odour from its seat.'[1. Consult Br: … Read more