14.22 prakASam cha pravruththim cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 21 SlOkam – Original SrI bhagavAn uvAcha prakASam cha pravruththim cha mOham Eva cha pANdava | na dhvEshti sampravruththAni na nivṛuththAni kAnkshathi || word-by-word meaning SrI bhagavAn uvAcha – SrI bhagavAn spoke pANdava – Oh son of pANdu! (In … Read more

14.22 prakāśaṁ ca pravṛttiṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 21 Simple śrī-bhagavān uvāca prakāśaṁ ca pravṛttiṁ ca moham eva ca pāṇḍava na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ‘He (the man who has crossed the qualities) is one, Pāndava! who is exempt from hate, when lucidity, activity and folly … Read more