15.3 aSvaththam Enam suvirUdamUlam & 15.3.5 thatha: padham thath parimArgithavyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 2.5 SlOkam – Original aSvaththam Enam suvirUdamUlam asangaSasthrENa drudEna chithvA | thatha: padham thath parimArgithavyam yasmin gathA na nivarthanthi bhUya: || word-by-word meaning Enam – previously explained suvirUdamUlam – having deeply fixed root aSvaththam – the tree (i.e., samsAram) … Read more

15.3 aśvattham enaṁ su-virūḍha-mūlam & 15.3.5 tataḥ padaṁ tat parimārgitavyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 2.5 Simple aśvattham enaṁ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ ‘Having by the mighty weapon of non-attachment, hewn down this firm-rooted Aśvattha; Then is that state to be sought after, reaching which … Read more