15.9 SrOthram chakshu: sparSanam cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 8 SlOkam – Original SrOthram chakshu: sparSanam cha rasanam grANam Eva cha | adhishtAya manaS chAyam vishayAn upasEvathE || word-by-word meaning ayam – this AthmA SrOthram – ears chakshu: – eyes sparSanam cha – body rasanam – tongue grANam … Read more

15.9 śrotraṁ cakṣuḥ sparśanaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 8 Simple śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca adhiṣṭhāya manaś cāyaṁ viṣayān upasevate ‘Presiding over hearing, sight, touch, taste and smell, and manas, it (soul) enjoys sense-objects.’ Ruling these senses in such manner as they are fitted … Read more