15.7 mamaivAmSO jIvalOkE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 6 SlOkam – Original mamaivAmSO jIvalOkE jIvabhUtha: sanAthana: | mana:shashtAnIndhriyANi prakruthisthAni karshathi || word-by-word meaning sanAthana: – existing since time immemorial (forever) mama amSa: Eva (san) – one amongst the jIvAthmAs who are having my features jIva bhUtha: – … Read more

15.7 mamaivāṁśo jīva-loke (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 6 Simple mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati ‘This portion[1. Sri M.R.Sampatkumaran’s Gitabhashya (1972) translation explain this: The self and the Lord are fundamentally distinct from one another. But, as the thing owned and the Owner, they become … Read more

15.6 na thadh bhAsayathE sUryO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 5 SlOkam – Original na thadh bhAsayathE sUryO na SaSAnkO na pAvaka: | yadh gathvA na nivarthanthE thadh dhAma paramam mama || word-by-word meaning yadh gathvA – after reaching where na nivarthanthE – there is no return (to samsAram … Read more

15.6 na tad bhāsayate sūryo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 5 Simple na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama ‘That which the sun illumes not, nor the moon nor fire; That, My supreme light, going whence they return not.'[1. Vide, … Read more

15.5 nirmAnamOhA jithasangadhOshA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 4 SlOkam – Original nirmAnamOhA jithasangadhOshA adhyAthmanithyA vinivruththakAmA: | dhvandhvair vimukthA: sukhadhu:khasamgyair gachchanthyamUdA: padham avyayam thath || word-by-word meaning (In this manner, surrendering unto me) nirmAna mOhA: – being relieved from the confusion of dhEhAthmAbhimAnam (considering body as self) … Read more

15.5 nirmāna-mohā jita-saṅga-doṣā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 4 Simple nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-saṁjñair gacchanty amūḍhāḥ padam avyayaṁ tat ‘That enduring state, only those enlightened reach, who are rid of love for non-self;— those victors over the evils of attachment;— the soul-absorbed;— the weaned … Read more

15.4 tham Eva chAdhyam purusham prapadhyEdh

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verses 3 and 3.5 SlOkam – Original tham Eva chAdhyam purusham prapadhyEdh yatha: pravruththi: prasruthA purANI || word-by-word meaning Adhyam – being the primeval lord for everything yatha: purANI pravruththi: prasruthA – from whom, (the AthmAs’) connection with matters related … Read more

15.4 tam eva cādyaṁ puruṣaṁ prapadye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verses 3 and 3.5 Simple tam eva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ‘Let Him the Primal Purusha alone be sought as the Refuge —He from Whom is the old will (or impulses) derived.’ He is Primal or the Beginning … Read more

15.3 aSvaththam Enam suvirUdamUlam & 15.3.5 thatha: padham thath parimArgithavyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 2.5 SlOkam – Original aSvaththam Enam suvirUdamUlam asangaSasthrENa drudEna chithvA | thatha: padham thath parimArgithavyam yasmin gathA na nivarthanthi bhUya: || word-by-word meaning Enam – previously explained suvirUdamUlam – having deeply fixed root aSvaththam – the tree (i.e., samsAram) … Read more

15.3 aśvattham enaṁ su-virūḍha-mūlam & 15.3.5 tataḥ padaṁ tat parimārgitavyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 2.5 Simple aśvattham enaṁ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ ‘Having by the mighty weapon of non-attachment, hewn down this firm-rooted Aśvattha; Then is that state to be sought after, reaching which … Read more