14.27 brahmaNO hi prathishtAham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 26 SlOkam – Original brahmaNO hi prathishtAham amruthasyAvyayasya cha | SASvathasya cha dharmasya sukhasyaikAnthikasya cha || word-by-word meaning hi – this is because aham – I am amruthaya – immortal avyayasya cha – imperishable brAhmaNa: – for self realisation … Read more

14.27 brahmaṇo hi pratiṣṭhāham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 26 Simple brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca śāśvatasya ca dharmasya sukhasyaikāntikasya ca ‘I indeed am the Support of brahma (=soul), the eternal and infinite, and of the eternal Dharma; and of the absolute Bliss.’ Hi=Indeed: inasmuch as when by … Read more

14.26 mAm cha yo’vyabhichArENa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 25 SlOkam – Original mAm cha yo’vyabhichArENa bhakthiyOgEna sEvathE | sa guNAn samathIthyaithAn brahmabhUyAya kalpathE || word-by-word meaning ya: – one mAm – me avyabhichArENa bhakthi yOgEna cha – with bhakthi yOga (along with its limbs) which does not … Read more

14.26 māṁ ca yo ’vyabhicāreṇa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 25 Simple māṁ ca yo ’vyabhicāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate ‘And whoso serves Me with unerring Bhakti-yoga, surmounts these qualities and is fit to become like Brahm.’ Not by mere reflection over the matter-soul distinction, in … Read more

14.25 mAnAvamAnayOs thulyas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 24 SlOkam – Original mAnAvamAnayOs thulyas thulyO mithrAripakshayO: | sarvArambhaparithyAgI guNAthItha: sa uchyathE || word-by-word meaning mAna avamAnayO: thulya: – treating equally when others honour and insult mithra ari pakshayO: thulya: – treating equally friends and foes sarva Aramba … Read more

14.25 mānāpamānayos tulyas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 24 Simple mānāpamānayos tulyas tulyo mitrāri-pakṣayoḥ sarvārambha-parityāgī guṇātītaḥ sa ucyate ‘Equal-minded for honour or ignominy; the same towards friends and foes; retired from all effort; —such an one is called the surmounter of the qualities.’ Sama=Equal=Keeping the mind (or … Read more

14.24 samadhu:khasukha: svastha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 23 SlOkam – Original samadhu:khasukha: svastha: samalOshtASmakAnchana: | thulyapriyApriyO dhIras thulyanindhAtmasaṁsthuthi: || word-by-word meaning sama dhu:kha sukha: – (one) who considers grief and joy equally svastha: – who is engaged in the soul (self) only sama lOshtASma kAnchana: – … Read more

14.24 sama-duḥkha-sukhaḥ sva-sthaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 23 Simple sama-duḥkha-sukhaḥ sva-sthaḥ sama-loṣṭāśma-kāñcanaḥ tulya-priyāpriyo dhīras tulya-nindātma-saṁstutiḥ ‘Equal in grief and joy; self-centred[1. Editor’s note: This phrase has a negative meaning suggesting “selfish” in modern English usage based on identification with the body, but Sri Govindacharya explains in … Read more

14.23 udāsīna-vad āsīno (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 22 Simple udāsīna-vad āsīno guṇair yo na vicālyate guṇā vartanta ity evaṁ yo ’vatiṣṭhati neṅgate ‘Sitting unconcerned, whoso is by qualities not ruffled, whoso calmly reflects: “the qualities revolve,” is not disturbed.’ Like one unconcerned (udāsīnavat), because his delight … Read more

14.23 udhAsInavadhAsInO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 22 SlOkam – Original udhAsInavadhAsInO guNair yO na vichAlyathE | guNA varthantha ithyEvam yO’vathishtathi nEngathE || word-by-word meaning ya: – whosoever udhAsInavath AsIna: – remaining unconcerned (on matters other than AthmA as explained previously) guNai – by the three … Read more