16.18 ahankAram balam dharpam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 17 SlOkam – Original ahankAram balam dharpam kAmam krOdham cha samSrithA: | mAm AthmaparadhEhEshu pradhvishanthO’bhyasUyakA: || word-by-word meaning ahankAram – ego (of thinking that everything can be accomplished on their own) balam – self strength dharpam – pride (of … Read more

16.18 ahaṅkāraṁ balaṁ darpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 17 Simple ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ mām ātma-para-deheṣu pradviṣanto ’bhyasūyakāḥ ‘Espoused to self-hood, strength, consequence, lust and wrath, do they in malice antagonize Me in their own and others’ bodies.’ Ahaṇkāra = Self-hood, = the conceit: … Read more

16.17 AthmasambhAvithA: sthabdhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 16 SlOkam – Original AthmasambhAvithA: sthabdhA dhanamAnamadhAnvithA: | yajanthE nAmayagyais thE dhambhEnAvidhipUrvakam || word-by-word meaning Athma sambAvithA: – praising oneself sthabdhA: – (due to such self adulation) being puffed up dhanamAna madhAnvithA: – having pride which arises due to … Read more

16.17 ātma-sambhāvitāḥ stabdhā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 16 Simple ātma-sambhāvitāḥ stabdhā dhana-māna-madānvitāḥ yajante nāma-yajñais te dambhenāvidhi-pūrvakam ‘Self-adulated, self-sufficient, and inflated with wealth and pride, are they. They perform name-sacrifices for show, with no rule conforming.’ Self-adulated= Flattering oneself by oneself. Self-sufficent (stabdhāḥ). thinking oneself perfect in … Read more

16.16 anEkachiththavibhrAnthA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 15 SlOkam – Original anEkachiththavibhrAnthA mOhajAlasamAvruthA: | prasakthA: kAmabhogEshu pathanthi narakE’Sucau || word-by-word meaning anEka chiththa vibhrAnthA: – being tossed about by various thoughts mOha jAla samAvruthA: – being surrounded with various confusions kAma bhOgEshu – in sensual pleasures … Read more

16.16 aneka-citta-vibhrāntā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 15 Simple aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ prasaktāḥ kāma-bhogeṣu patanti narake ’śucau ‘Tossed about by various fancies, meshed in the net of folly, steeped in the tastings of lust, (they) fall into foul infernum.’ Deluding themselves into the belief that without the … Read more

16.15 AdyO’bhijanavAn asmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 14 SlOkam – Original AdyO’bhijanavAn asmi kO’nyO’sthi sadhruSO mayA | yakshyE dhAsyAmi mOdhishya ithyajgyAna vimOhithA: || word-by-word meaning (aham) Adya: asmi – (I am) naturally wealthy; (aham) abhijanavAn asmi – (I am) naturally having high family heritage; mayA sadhruSa: … Read more

16.15 āḍhyo ’bhijanavān asmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 14 Simple āḍhyo ’bhijanavān asmi ko ’nyo ’sti sadṛśo mayā yakṣye dāsyāmi modiṣya ity ajñāna-vimohitāḥ ‘(Say they): “Rich and well-born I am; who else is there like unto me? I will sacrifice, I will give, I will be merry.” … Read more

16.14 asau mayA hatha: Sathrur

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 13 SlOkam – Original asau mayA hatha: Sathrur hanishyE chAparAn api | ISvarO’ham aham bhOgI sidhdhO’ham balavAn sukhI || word-by-word meaning mayA – by me (who is very strong) asau Sathru: – this (my) enemy hatha: – is slain; … Read more

16.14 asau mayā hataḥ śatrur (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 13 Simple asau mayā hataḥ śatrur haniṣye cāparān api īśvaro ’ham ahaṁ bhogī siddho ’haṁ balavān sukhī ‘(Say they): ‘By me has this foe been slain; and others too I am going to slay. I am Lord, I am … Read more