15.14 aham vaiSvAnarO bhUthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 13 SlOkam – Original aham vaiSvAnarO bhUthvA prANinAm dhEham ASritha: | prANApAnasamAyuktha: pachAmyannam chathurvidham || word-by-word meaning aham – I vaiSvAnara: bhUthvA – being the jAtarAgni (fire of digestion) prANinAm – all creatures’ dhEham ASritha: – being present in … Read more

15.14 ahaṁ vaiśvānaro bhūtvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 13 Simple ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham ‘Becoming Vaiśvānara, I do take possession of the bodies of living creatures; and joined with Prāṇa and Apāna, do digest the four-fold food.’ Vaiśvānara=the digesting heat in … Read more

15.13 gAm AviSya cha bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 12 SlOkam – Original gAm AviSya cha bhUthAni dhArayAmyaham OjasA | pushNAmi chaushadhI: sarvA: sOmO bhUthvA rasAthmaka: || word-by-word meaning aham – I gAm AviSya – permeating the earth bhUthAni – all entities OjasA – with my unstoppable vigour … Read more

15.13 gām āviśya ca bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 12 Simple gām āviśya ca bhūtāni dhārayāmy aham ojasā | puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ || ‘Interpenetrating the earth, do I, by My vigour, support creatures (thereon). And becoming the juicy moon, I do nourish all the plants.’ … Read more