16.3 thEja: kshamA dhruthi: Saucham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 2 SlOkam – Original thEja: kshamA dhruthi: Saucham adhrOhO nAthimAnithA | bhavanthi sampadham dhaivIm abhijAthasya bhAratha || word-by-word meaning thEja: – being undefeated (by evil people) kshamA – patience (even towards those who harm) dhruthi: – being firm (even … Read more

16.3 tejaḥ kṣamā dhṛtiḥ śaucam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 2 Simple tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā bhavanti sampadaṁ daivīm abhijātasya bhārata ‘Lustre, forgiveness, fortitude, cleanliness, non-interference, absence of self-esteem;— (these), Bhārata! become his who is born of the Divine kind;’ Abhayam = Fearlessness = the absence of … Read more