16.15 AdyO’bhijanavAn asmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 14 SlOkam – Original AdyO’bhijanavAn asmi kO’nyO’sthi sadhruSO mayA | yakshyE dhAsyAmi mOdhishya ithyajgyAna vimOhithA: || word-by-word meaning (aham) Adya: asmi – (I am) naturally wealthy; (aham) abhijanavAn asmi – (I am) naturally having high family heritage; mayA sadhruSa: … Read more

16.15 āḍhyo ’bhijanavān asmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 14 Simple āḍhyo ’bhijanavān asmi ko ’nyo ’sti sadṛśo mayā yakṣye dāsyāmi modiṣya ity ajñāna-vimohitāḥ ‘(Say they): “Rich and well-born I am; who else is there like unto me? I will sacrifice, I will give, I will be merry.” … Read more