16.18 ahankAram balam dharpam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 17 SlOkam – Original ahankAram balam dharpam kAmam krOdham cha samSrithA: | mAm AthmaparadhEhEshu pradhvishanthO’bhyasUyakA: || word-by-word meaning ahankAram – ego (of thinking that everything can be accomplished on their own) balam – self strength dharpam – pride (of … Read more

16.18 ahaṅkāraṁ balaṁ darpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 17 Simple ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ mām ātma-para-deheṣu pradviṣanto ’bhyasūyakāḥ ‘Espoused to self-hood, strength, consequence, lust and wrath, do they in malice antagonize Me in their own and others’ bodies.’ Ahaṇkāra = Self-hood, = the conceit: … Read more